LYRIC
Namami Shamishan | Rudrashtakam Stotram Lyrics in Hindi (नमामीशमीशान निर्वाण रूपं भजन लिरिक्स हिंदी)
नमामीशमिशान निर्वाण रूपं विभुं व्यापकं ब्रह्म वेद: स्वरुपम् |
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाश मकाशवासं भजेऽहम् ||
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
निराकामोंकारमूलं तुरीयं गिरा ध्यान गोतीतमीशं गिरिशम |
करालं महाकाल कालं कृपालं गुणागार संसारपारं नतोअहम ||
तुषाराद्रि संकाश गौरं गभीरं मनोभूत कोटि प्रभा श्री शरीरम् |
स्फुरन्मौलि कल्लोलिनी चारू गंगा लासद्भाल बालेन्दु कंठे भुजंगा ||
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
चलत्कुण्डलं शुभ नेत्रं विशालं प्रसन्नाननं नीलकंठ दयालम |
मृगाधीश चर्माम्बरं मुण्डमालं प्रिय शंकरं सर्वनाथं भजामि ||
प्रचण्डं प्रकष्ठं प्रगल्भं परेशं अखण्डं अजं भानु कोटि प्रकाशम |
त्रयशूल निर्मूलनं शूल पाणिं भजेऽहं भवानीपतिं भाव गम्यम ||
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
कलातीत कल्याण कल्पान्तकारी सदा सच्चीनान्द दाता पुरारी |
चिदानन्द सन्दोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी ||
न यावद् उमानाथ पादारविन्दं भजन्तीह लोके परे वा नराणाम |
न तावद् सुखं शांति सन्ताप नाशं प्रसीद प्रभो सर्वं भूताधि वासं ||
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
न जानामि योगं जपं पूजा न तोऽहम् सदा सर्वदा शम्भू तुभ्यम् |
जरा जन्म दुःखौघ तातप्यमानं, प्रभोपाहि आपन्नामामीश शम्भो ||
रुद्राष्टकं इदं प्रोक्तं विप्रेण हर्षोतये
ये पठन्ति नरा भक्तयां तेषा शंभो प्रसीदति ||
|| इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम् ||
Namami Shamishan | Rudrashtakam Stotram Lyrics in English (नमामीशमीशान निर्वाण रूपं भजन लिरिक्स अंग्रेजी)
Namami Shamishan-Nirvan Rupam
Vibhum Vyapakam Brahma-Veda-Swaroopa
Nijam Nirgunam Nirvikalpam Niriham
Chidaakaasha Maakaasha-Vaasam Bhaje Ham
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Niraakaara Monkaara-Moolam Turiiyam
Giraa Gyanan Gotiita Miisham Giriisham
Karaalam Mahaa-Kaala-Kaalam Kripaalam
Gunaagaara Samsara Paaram Nato Ham
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Tushaa Raadri-Sankaasha-Gauram Gabhiram
Manobhuta-Koti Prabha Sri Sariram
Sphuran Mauli-Kallolini-Charu-Ganga
Lasad-Bhaala-Balendu Kanthe Bhujangaa
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Chalatkundalam Bhru Sunetram Visalam
Prasannaa-Nanam Nila-Kantham Dayaalam
Mrgadhisa Charmaambaram Mundamaalam
Priyam Sankaram Sarvanaatham Bhajaami
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Pracandam Prakrstam Pragalbham Paresham
Akhandam Ajam Bhaanukoti-Prakaasam
Trayah-Shula-Nirmulanam Shula-Paanim
Bhaje Ham Bhavaani-Patim Bhaava-Gamyam
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Kalaatitata-Kalyaana-Kalpanta-Kaari
Sadaa Sajjanaa-Nanda-Daataa Purarih
Chidaananda-Sandoha-Mohaapahaari
Prasida Praslda Prabho Manmathaarih
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Na Yaavad Umaanaatha-Paadaaravindam
Bhajantiha Loke Parevaa Naraanam
Na Taavat-Sukham Shaanti-Santaapa-Naasham
Praslda Prabho Sarva Bhutaa-Dhivaasam
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Na Janaami Yogam Japam Naiva Pujam
Nato Ham Sadaa Sarvadaa Sambhu Tubhyam
Jaraa Janma-Duhkhaugha Taatapya Maanam
Prabho Paahi Apan-Namaamisha Shambho
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
Rudrastakam Idam Proktam Viprena Haratosaye
Ye Pathanti Nara Bhaktya Tesam Sambhuh Prasidati
|| Iti Sawamitulsidaskritam Shri Rudra Ashtakam Sampurnam ||
No comments yet